A 467-44 Mānasopacārapūjāvidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 467/44
Title: Mānasopacārapūjāvidhi
Dimensions: 26 x 9.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/752
Remarks:


Reel No. A 467-44 Inventory No. 34378

Title Mānasopacārapūjāvidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 9.5 cm

Folios 2

Lines per Folio 5–8

Foliation figures in both margins on the verso

Place of Deposit NAK

Accession No. 1/752

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

athamānasapaṃcopacāravidhiḥ ||

+pṛthivyātmane paramātmane gaṃdhatanmātraprakṛtānaṃdātmane parameśvarāya gaṃdhaṃ parikalpayāmī namaḥ || iti kaniṣṭikayo || rnuṃ ahaṃ ākāśātmane paramātmā(!)ne śabdatanmātraprakṛtānaṃdātmane parameśvarāya puṣpaṃ parikalpayāmi namaḥ || ity aṃguṣṭayo(!) || 1 || (fol. 1v1–4)

End

iśānye gauravarṇaṃ ca yadā viśrāma te namaḥ ||

tadā kṛpā kṣamānaṃ ca matir bhavet || 8 || (!)

saṃdhisaṃdhimiśritā varṇaṃ yadā viśrāmate manaḥ ||

ta(!)dehagehamajjāghraṃ ca tridoṣaṃ ca matir bhavet || 9 ||

madhyānaṃdaleśyānavarṇaṃ yadā viśrāmate manaḥ ||

tadā sarvaguṇaṃ jñānaṃ caitanyaṃ ca matir bhavet || 10 ||

annamātreṇa naraḥ sarvvaiḥ sarvapāpaiḥ pramucyate ||

ye paṭhaṃti ca karttavyaṃ ca sājjojyaṃ padavīr bhavet || 11 || (fol. 2v1–5)

Colophon

 (fol. )

Microfilm Details

Reel No. A 467/44

Date of Filming 02-01-1973

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 26-01-2010

Bibliography